Sangrahita Dravya Swarupa
तस्यां जातमपि
कृमिविष शस्त्रातपपवनदहनतोयसंबाधमार्गेसुपहतमेकरसं
पृष्ठं
पृथ्ववगाढमुलमुदीच्या चौषधमाददीतेत्येष भूमिपरीक्ष विशेषः सामान्यः ||
सु.सू. ३६/३
Sangrahana
Vidhi
गृहीयात्तानि
सुमनाः शुचिः प्रातः सुवासरे |
आदित्यसंमुखो
मौनी नमस्कृत्य शिवं हदि |
साधारणधराद्रव्य
गृहीणयदुत्तराश्रितम् || शा.प्र. १/५६-५७
वल्मीककुत्सितानूपश्मशानोषरमार्गजाः |
जन्तुवन्हिहिमव्याप्ता
नौषध्यः कार्यसिध्दिदाः || शा.प्र. १/५८
तेषां शाखपलाशमचिरप्ररुढं
वर्षावसन्तयोग्राहा, ग्रीष्मे मूलनि शिशिरे वा
शीर्णप्ररुढपर्णानां,
शरदि त्वक्कन्द क्षीराणि,
हेमन्ते साराणि, यथर्तु पुष्पफलमिति |
No comments:
Post a Comment